कृदन्तरूपाणि - अधि + युत् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधियोतनम्
अनीयर्
अधियोतनीयः - अधियोतनीया
ण्वुल्
अधियोतकः - अधियोतिका
तुमुँन्
अधियोतितुम्
तव्य
अधियोतितव्यः - अधियोतितव्या
तृच्
अधियोतिता - अधियोतित्री
ल्यप्
अधियुत्य
क्तवतुँ
अधियोतितवान् / अधियुतितवान् - अधियोतितवती / अधियुतितवती
क्त
अधियोतितः / अधियुतितः - अधियोतिता / अधियुतिता
शानच्
अधियोतमानः - अधियोतमाना
ण्यत्
अधियोत्यः - अधियोत्या
घञ्
अधियोतः
अधियुतः - अधियुता
क्तिन्
अधियुत्तिः


सनादि प्रत्ययाः

उपसर्गाः