कृदन्तरूपाणि - उत् + युत् + सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्युयुतिषणम् / उद्युयोतिषणम्
अनीयर्
उद्युयुतिषणीयः / उद्युयोतिषणीयः - उद्युयुतिषणीया / उद्युयोतिषणीया
ण्वुल्
उद्युयुतिषकः / उद्युयोतिषकः - उद्युयुतिषिका / उद्युयोतिषिका
तुमुँन्
उद्युयुतिषितुम् / उद्युयोतिषितुम्
तव्य
उद्युयुतिषितव्यः / उद्युयोतिषितव्यः - उद्युयुतिषितव्या / उद्युयोतिषितव्या
तृच्
उद्युयुतिषिता / उद्युयोतिषिता - उद्युयुतिषित्री / उद्युयोतिषित्री
ल्यप्
उद्युयुतिष्य / उद्युयोतिष्य
क्तवतुँ
उद्युयुतिषितवान् / उद्युयोतिषितवान् - उद्युयुतिषितवती / उद्युयोतिषितवती
क्त
उद्युयुतिषितः / उद्युयोतिषितः - उद्युयुतिषिता / उद्युयोतिषिता
शानच्
उद्युयुतिषमाणः / उद्युयोतिषमाणः - उद्युयुतिषमाणा / उद्युयोतिषमाणा
यत्
उद्युयुतिष्यः / उद्युयोतिष्यः - उद्युयुतिष्या / उद्युयोतिष्या
अच्
उद्युयुतिषः / उद्युयोतिषः - उद्युयुतिषा - उद्युयोतिषा
घञ्
उद्युयुतिषः / उद्युयोतिषः
उद्युयुतिषा / उद्युयोतिषा


सनादि प्रत्ययाः

उपसर्गाः