कृदन्तरूपाणि - उत् + युत् + णिच्+सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्युयोतयिषणम्
अनीयर्
उद्युयोतयिषणीयः - उद्युयोतयिषणीया
ण्वुल्
उद्युयोतयिषकः - उद्युयोतयिषिका
तुमुँन्
उद्युयोतयिषितुम्
तव्य
उद्युयोतयिषितव्यः - उद्युयोतयिषितव्या
तृच्
उद्युयोतयिषिता - उद्युयोतयिषित्री
ल्यप्
उद्युयोतयिष्य
क्तवतुँ
उद्युयोतयिषितवान् - उद्युयोतयिषितवती
क्त
उद्युयोतयिषितः - उद्युयोतयिषिता
शतृँ
उद्युयोतयिषन् - उद्युयोतयिषन्ती
शानच्
उद्युयोतयिषमाणः - उद्युयोतयिषमाणा
यत्
उद्युयोतयिष्यः - उद्युयोतयिष्या
अच्
उद्युयोतयिषः - उद्युयोतयिषा
घञ्
उद्युयोतयिषः
उद्युयोतयिषा


सनादि प्रत्ययाः

उपसर्गाः