कृदन्तरूपाणि - निस् + युत् + यङ्लुक् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्योयोतनम्
अनीयर्
निर्योयोतनीयः - निर्योयोतनीया
ण्वुल्
निर्योयोतकः - निर्योयोतिका
तुमुँन्
निर्योयोतितुम्
तव्य
निर्योयोतितव्यः - निर्योयोतितव्या
तृच्
निर्योयोतिता - निर्योयोतित्री
ल्यप्
निर्योयुत्य
क्तवतुँ
निर्योयोतितवान् / निर्योयुतितवान् - निर्योयोतितवती / निर्योयुतितवती
क्त
निर्योयोतितः / निर्योयुतितः - निर्योयोतिता / निर्योयुतिता
शतृँ
निर्योयुतन् - निर्योयुतती
ण्यत्
निर्योयोत्यः - निर्योयोत्या
घञ्
निर्योयोतः
निर्योयुतः - निर्योयुता
निर्योयोता


सनादि प्रत्ययाः

उपसर्गाः