कृदन्तरूपाणि - निस् + युत् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्योतनम्
अनीयर्
निर्योतनीयः - निर्योतनीया
ण्वुल्
निर्योतकः - निर्योतिका
तुमुँन्
निर्योतितुम्
तव्य
निर्योतितव्यः - निर्योतितव्या
तृच्
निर्योतिता - निर्योतित्री
ल्यप्
निर्युत्य
क्तवतुँ
निर्योतितवान् / निर्युतितवान् - निर्योतितवती / निर्युतितवती
क्त
निर्योतितः / निर्युतितः - निर्योतिता / निर्युतिता
शानच्
निर्योतमानः - निर्योतमाना
ण्यत्
निर्योत्यः - निर्योत्या
घञ्
निर्योतः
निर्युतः - निर्युता
क्तिन्
निर्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः