कृदन्तरूपाणि - निस् + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरदनम्
अनीयर्
निरदनीयः - निरदनीया
ण्वुल्
निरादकः - निरादिका
तुमुँन्
निरत्तुम्
तव्य
निरत्तव्यः - निरत्तव्या
तृच्
निरत्ता - निरत्त्री
ल्यप्
निर्जग्ध्य
क्तवतुँ
निरन्नवान् / निर्जग्धवान् / निर्जग्द्धवान् - निरन्नवती / निर्जग्धवती / निर्जग्द्धवती
क्त
निरन्नः / निर्जग्धः / निर्जग्द्धः - निरन्ना / निर्जग्धा / निर्जग्द्धा
शतृँ
निरदन् - निरदती
ण्यत्
निराद्यः - निराद्या
अच्
निरदः - निरदा
अप्
निर्घसः
क्तिन्
निर्जग्धिः / निर्जग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः