कृदन्तरूपाणि - सम् + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समदनम्
अनीयर्
समदनीयः - समदनीया
ण्वुल्
समादकः - समादिका
तुमुँन्
समत्तुम्
तव्य
समत्तव्यः - समत्तव्या
तृच्
समत्ता - समत्त्री
ल्यप्
सञ्जग्ध्य / संजग्ध्य
क्तवतुँ
समन्नवान् / सञ्जग्धवान् / सञ्जग्द्धवान् / संजग्धवान् / संजग्द्धवान् - समन्नवती / सञ्जग्धवती / सञ्जग्द्धवती / संजग्धवती / संजग्द्धवती
क्त
समन्नः / सञ्जग्धः / सञ्जग्द्धः / संजग्धः / संजग्द्धः - समन्ना / सञ्जग्धा / सञ्जग्द्धा / संजग्धा / संजग्द्धा
शतृँ
समदन् - समदती
ण्यत्
समाद्यः - समाद्या
अच्
समदः - समदा
अप्
सङ्घसः / संघसः
क्तिन्
सञ्जग्धिः / सञ्जग्द्धिः / संजग्धिः / संजग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः