कृदन्तरूपाणि - प्रति + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्यदनम्
अनीयर्
प्रत्यदनीयः - प्रत्यदनीया
ण्वुल्
प्रत्यादकः - प्रत्यादिका
तुमुँन्
प्रत्यत्तुम्
तव्य
प्रत्यत्तव्यः - प्रत्यत्तव्या
तृच्
प्रत्यत्ता - प्रत्यत्त्री
ल्यप्
प्रतिजग्ध्य
क्तवतुँ
प्रत्यन्नवान् / प्रतिजग्धवान् / प्रतिजग्द्धवान् - प्रत्यन्नवती / प्रतिजग्धवती / प्रतिजग्द्धवती
क्त
प्रत्यन्नः / प्रतिजग्धः / प्रतिजग्द्धः - प्रत्यन्ना / प्रतिजग्धा / प्रतिजग्द्धा
शतृँ
प्रत्यदन् - प्रत्यदती
ण्यत्
प्रत्याद्यः - प्रत्याद्या
अच्
प्रत्यदः - प्रत्यदा
अप्
प्रतिघसः
क्तिन्
प्रतिजग्धिः / प्रतिजग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः