कृदन्तरूपाणि - नि + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यदनम्
अनीयर्
न्यदनीयः - न्यदनीया
ण्वुल्
न्यादकः - न्यादिका
तुमुँन्
न्यत्तुम्
तव्य
न्यत्तव्यः - न्यत्तव्या
तृच्
न्यत्ता - न्यत्त्री
ल्यप्
निजग्ध्य
क्तवतुँ
न्यन्नवान् / निजग्धवान् / निजग्द्धवान् - न्यन्नवती / निजग्धवती / निजग्द्धवती
क्त
न्यन्नः / निजग्धः / निजग्द्धः - न्यन्ना / निजग्धा / निजग्द्धा
शतृँ
न्यदन् - न्यदती
ण्यत्
न्याद्यः - न्याद्या
अच्
न्यदः - न्यदा
अप्
निघसः
न्यादः
क्तिन्
निजग्धिः / निजग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः