कृदन्तरूपाणि - दुस् + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरदनम्
अनीयर्
दुरदनीयः - दुरदनीया
ण्वुल्
दुरादकः - दुरादिका
तुमुँन्
दुरत्तुम्
तव्य
दुरत्तव्यः - दुरत्तव्या
तृच्
दुरत्ता - दुरत्त्री
ल्यप्
दुर्जग्ध्य
क्तवतुँ
दुरन्नवान् / दुर्जग्धवान् / दुर्जग्द्धवान् - दुरन्नवती / दुर्जग्धवती / दुर्जग्द्धवती
क्त
दुरन्नः / दुर्जग्धः / दुर्जग्द्धः - दुरन्ना / दुर्जग्धा / दुर्जग्द्धा
शतृँ
दुरदन् - दुरदती
ण्यत्
दुराद्यः - दुराद्या
अच्
दुरदः - दुरदा
अप्
दुर्घसः
क्तिन्
दुर्जग्धिः / दुर्जग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः