कृदन्तरूपाणि - अधि + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यदनम्
अनीयर्
अध्यदनीयः - अध्यदनीया
ण्वुल्
अध्यादकः - अध्यादिका
तुमुँन्
अध्यत्तुम्
तव्य
अध्यत्तव्यः - अध्यत्तव्या
तृच्
अध्यत्ता - अध्यत्त्री
ल्यप्
अधिजग्ध्य
क्तवतुँ
अध्यन्नवान् / अधिजग्धवान् / अधिजग्द्धवान् - अध्यन्नवती / अधिजग्धवती / अधिजग्द्धवती
क्त
अध्यन्नः / अधिजग्धः / अधिजग्द्धः - अध्यन्ना / अधिजग्धा / अधिजग्द्धा
शतृँ
अध्यदन् - अध्यदती
ण्यत्
अध्याद्यः - अध्याद्या
अच्
अध्यदः - अध्यदा
अप्
अधिघसः
क्तिन्
अधिजग्धिः / अधिजग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः