कृदन्तरूपाणि - उप + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपादनम्
अनीयर्
उपादनीयः - उपादनीया
ण्वुल्
उपादकः - उपादिका
तुमुँन्
उपात्तुम्
तव्य
उपात्तव्यः - उपात्तव्या
तृच्
उपात्ता - उपात्त्री
ल्यप्
उपजग्ध्य
क्तवतुँ
उपान्नवान् / उपजग्धवान् / उपजग्द्धवान् - उपान्नवती / उपजग्धवती / उपजग्द्धवती
क्त
उपान्नः / उपजग्धः / उपजग्द्धः - उपान्ना / उपजग्धा / उपजग्द्धा
शतृँ
उपादन् - उपादती
ण्यत्
उपाद्यः - उपाद्या
अच्
उपादः - उपादा
अप्
उपघसः
क्तिन्
उपजग्धिः / उपजग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः