कृदन्तरूपाणि - अपि + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अप्यदनम्
अनीयर्
अप्यदनीयः - अप्यदनीया
ण्वुल्
अप्यादकः - अप्यादिका
तुमुँन्
अप्यत्तुम्
तव्य
अप्यत्तव्यः - अप्यत्तव्या
तृच्
अप्यत्ता - अप्यत्त्री
ल्यप्
अपिजग्ध्य
क्तवतुँ
अप्यन्नवान् / अपिजग्धवान् / अपिजग्द्धवान् - अप्यन्नवती / अपिजग्धवती / अपिजग्द्धवती
क्त
अप्यन्नः / अपिजग्धः / अपिजग्द्धः - अप्यन्ना / अपिजग्धा / अपिजग्द्धा
शतृँ
अप्यदन् - अप्यदती
ण्यत्
अप्याद्यः - अप्याद्या
अच्
अप्यदः - अप्यदा
अप्
अपिघसः
क्तिन्
अपिजग्धिः / अपिजग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः