कृदन्तरूपाणि - अप + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपादनम्
अनीयर्
अपादनीयः - अपादनीया
ण्वुल्
अपादकः - अपादिका
तुमुँन्
अपात्तुम्
तव्य
अपात्तव्यः - अपात्तव्या
तृच्
अपात्ता - अपात्त्री
ल्यप्
अपजग्ध्य
क्तवतुँ
अपान्नवान् / अपजग्धवान् / अपजग्द्धवान् - अपान्नवती / अपजग्धवती / अपजग्द्धवती
क्त
अपान्नः / अपजग्धः / अपजग्द्धः - अपान्ना / अपजग्धा / अपजग्द्धा
शतृँ
अपादन् - अपादती
ण्यत्
अपाद्यः - अपाद्या
अच्
अपादः - अपादा
अप्
अपघसः
क्तिन्
अपजग्धिः / अपजग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः