कृदन्तरूपाणि - परा + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादनम्
अनीयर्
परादनीयः - परादनीया
ण्वुल्
परादकः - परादिका
तुमुँन्
परात्तुम्
तव्य
परात्तव्यः - परात्तव्या
तृच्
परात्ता - परात्त्री
ल्यप्
पराजग्ध्य
क्तवतुँ
परान्नवान् / पराजग्धवान् / पराजग्द्धवान् - परान्नवती / पराजग्धवती / पराजग्द्धवती
क्त
परान्नः / पराजग्धः / पराजग्द्धः - परान्ना / पराजग्धा / पराजग्द्धा
शतृँ
परादन् - परादती
ण्यत्
पराद्यः - पराद्या
अच्
परादः - परादा
अप्
पराघसः
क्तिन्
पराजग्धिः / पराजग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः