कृदन्तरूपाणि - अनु + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अन्वदनम्
अनीयर्
अन्वदनीयः - अन्वदनीया
ण्वुल्
अन्वादकः - अन्वादिका
तुमुँन्
अन्वत्तुम्
तव्य
अन्वत्तव्यः - अन्वत्तव्या
तृच्
अन्वत्ता - अन्वत्त्री
ल्यप्
अनुजग्ध्य
क्तवतुँ
अन्वन्नवान् / अनुजग्धवान् / अनुजग्द्धवान् - अन्वन्नवती / अनुजग्धवती / अनुजग्द्धवती
क्त
अन्वन्नः / अनुजग्धः / अनुजग्द्धः - अन्वन्ना / अनुजग्धा / अनुजग्द्धा
शतृँ
अन्वदन् - अन्वदती
ण्यत्
अन्वाद्यः - अन्वाद्या
अच्
अन्वदः - अन्वदा
अप्
अनुघसः
क्तिन्
अनुजग्धिः / अनुजग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः