कृदन्तरूपाणि - परि + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यदनम्
अनीयर्
पर्यदनीयः - पर्यदनीया
ण्वुल्
पर्यादकः - पर्यादिका
तुमुँन्
पर्यत्तुम्
तव्य
पर्यत्तव्यः - पर्यत्तव्या
तृच्
पर्यत्ता - पर्यत्त्री
ल्यप्
परिजग्ध्य
क्तवतुँ
पर्यन्नवान् / परिजग्धवान् / परिजग्द्धवान् - पर्यन्नवती / परिजग्धवती / परिजग्द्धवती
क्त
पर्यन्नः / परिजग्धः / परिजग्द्धः - पर्यन्ना / परिजग्धा / परिजग्द्धा
शतृँ
पर्यदन् - पर्यदती
ण्यत्
पर्याद्यः - पर्याद्या
अच्
पर्यदः - पर्यदा
अप्
परिघसः
क्तिन्
परिजग्धिः / परिजग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः