कृदन्तरूपाणि - उत् + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उददनम्
अनीयर्
उददनीयः - उददनीया
ण्वुल्
उदादकः - उदादिका
तुमुँन्
उदत्तुम्
तव्य
उदत्तव्यः - उदत्तव्या
तृच्
उदत्ता - उदत्त्री
ल्यप्
उज्जग्ध्य
क्तवतुँ
उदन्नवान् / उज्जग्धवान् / उज्जग्द्धवान् - उदन्नवती / उज्जग्धवती / उज्जग्द्धवती
क्त
उदन्नः / उज्जग्धः / उज्जग्द्धः - उदन्ना / उज्जग्धा / उज्जग्द्धा
शतृँ
उददन् - उददती
ण्यत्
उदाद्यः - उदाद्या
अच्
उददः - उददा
अप्
उद्घसः
क्तिन्
उज्जग्धिः / उज्जग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः