कृदन्तरूपाणि - सु + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्वदनम्
अनीयर्
स्वदनीयः - स्वदनीया
ण्वुल्
स्वादकः - स्वादिका
तुमुँन्
स्वत्तुम्
तव्य
स्वत्तव्यः - स्वत्तव्या
तृच्
स्वत्ता - स्वत्त्री
ल्यप्
सुजग्ध्य
क्तवतुँ
स्वन्नवान् / सुजग्धवान् / सुजग्द्धवान् - स्वन्नवती / सुजग्धवती / सुजग्द्धवती
क्त
स्वन्नः / सुजग्धः / सुजग्द्धः - स्वन्ना / सुजग्धा / सुजग्द्धा
शतृँ
स्वदन् - स्वदती
ण्यत्
स्वाद्यः - स्वाद्या
अच्
स्वदः - स्वदा
अप्
सुघसः
क्तिन्
सुजग्धिः / सुजग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः