कृदन्तरूपाणि - वि + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यदनम्
अनीयर्
व्यदनीयः - व्यदनीया
ण्वुल्
व्यादकः - व्यादिका
तुमुँन्
व्यत्तुम्
तव्य
व्यत्तव्यः - व्यत्तव्या
तृच्
व्यत्ता - व्यत्त्री
ल्यप्
विजग्ध्य
क्तवतुँ
व्यन्नवान् / विजग्धवान् / विजग्द्धवान् - व्यन्नवती / विजग्धवती / विजग्द्धवती
क्त
व्यन्नः / विजग्धः / विजग्द्धः - व्यन्ना / विजग्धा / विजग्द्धा
शतृँ
व्यदन् - व्यदती
ण्यत्
व्याद्यः - व्याद्या
अच्
व्यदः - व्यदा
अप्
विघसः
क्तिन्
विजग्धिः / विजग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः