कृदन्तरूपाणि - अभि + अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यदनम्
अनीयर्
अभ्यदनीयः - अभ्यदनीया
ण्वुल्
अभ्यादकः - अभ्यादिका
तुमुँन्
अभ्यत्तुम्
तव्य
अभ्यत्तव्यः - अभ्यत्तव्या
तृच्
अभ्यत्ता - अभ्यत्त्री
ल्यप्
अभिजग्ध्य
क्तवतुँ
अभ्यन्नवान् / अभिजग्धवान् / अभिजग्द्धवान् - अभ्यन्नवती / अभिजग्धवती / अभिजग्द्धवती
क्त
अभ्यन्नः / अभिजग्धः / अभिजग्द्धः - अभ्यन्ना / अभिजग्धा / अभिजग्द्धा
शतृँ
अभ्यदन् - अभ्यदती
ण्यत्
अभ्याद्यः - अभ्याद्या
अच्
अभ्यदः - अभ्यदा
अप्
अभिघसः
क्तिन्
अभिजग्धिः / अभिजग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः