कृदन्तरूपाणि - अद् - अदँ भक्षणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अदनम्
अनीयर्
अदनीयः - अदनीया
ण्वुल्
आदकः - आदिका
तुमुँन्
अत्तुम्
तव्य
अत्तव्यः - अत्तव्या
तृच्
अत्ता - अत्त्री
क्त्वा
जग्ध्वा / जग्द्ध्वा
क्तवतुँ
अन्नवान् / जग्धवान् / जग्द्धवान् - अन्नवती / जग्धवती / जग्द्धवती
क्त
अन्नः / जग्धः / जग्द्धः - अन्ना / जग्धा / जग्द्धा
शतृँ
अदन् - अदती
ण्यत्
आद्यः - आद्या
अच्
अदः - अदा
घञ्
घासः
क्तिन्
जग्धिः / जग्द्धिः


सनादि प्रत्ययाः

उपसर्गाः