कृदन्तरूपाणि - निस् + अद् + क्तवतुँ - अदँ भक्षणे - अदादिः - अनिट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
निरन्नवत् (पुं)
निरन्नवान्
निर्जग्धवत् (पुं)
निर्जग्धवान्
निर्जग्द्धवत् (पुं)
निर्जग्द्धवान्
निरन्नवती (स्त्री)
निरन्नवती
निर्जग्धवती (स्त्री)
निर्जग्धवती
निर्जग्द्धवती (स्त्री)
निर्जग्द्धवती
निरन्नवत् (नपुं)
निरन्नवत् / निरन्नवद्
निर्जग्धवत् (नपुं)
निर्जग्धवत् / निर्जग्धवद्
निर्जग्द्धवत् (नपुं)
निर्जग्द्धवत् / निर्जग्द्धवद्