कृदन्तरूपाणि - नन्द् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नन्दनम्
अनीयर्
नन्दनीयः - नन्दनीया
ण्वुल्
नन्दकः - नन्दिका
तुमुँन्
नन्दितुम्
तव्य
नन्दितव्यः - नन्दितव्या
तृच्
नन्दिता - नन्दित्री
क्त्वा
नन्दित्वा
क्तवतुँ
नन्दितवान् - नन्दितवती
क्त
नन्दितः - नन्दिता
शतृँ
नन्दन् - नन्दन्ती
ण्यत्
नन्द्यः - नन्द्या
अच्
नन्दः - नन्दा
घञ्
नन्दः
नन्दा


सनादि प्रत्ययाः

उपसर्गाः