कृदन्तरूपाणि - उत् + नन्द् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नन्दनम् / उद्नन्दनम्
अनीयर्
उन्नन्दनीयः / उद्नन्दनीयः - उन्नन्दनीया / उद्नन्दनीया
ण्वुल्
उन्नन्दकः / उद्नन्दकः - उन्नन्दिका / उद्नन्दिका
तुमुँन्
उन्नन्दितुम् / उद्नन्दितुम्
तव्य
उन्नन्दितव्यः / उद्नन्दितव्यः - उन्नन्दितव्या / उद्नन्दितव्या
तृच्
उन्नन्दिता / उद्नन्दिता - उन्नन्दित्री / उद्नन्दित्री
ल्यप्
उन्नन्द्य / उद्नन्द्य
क्तवतुँ
उन्नन्दितवान् / उद्नन्दितवान् - उन्नन्दितवती / उद्नन्दितवती
क्त
उन्नन्दितः / उद्नन्दितः - उन्नन्दिता / उद्नन्दिता
शतृँ
उन्नन्दन् / उद्नन्दन् - उन्नन्दन्ती / उद्नन्दन्ती
ण्यत्
उन्नन्द्यः / उद्नन्द्यः - उन्नन्द्या / उद्नन्द्या
अच्
उन्नन्दः / उद्नन्दः - उन्नन्दा - उद्नन्दा
घञ्
उन्नन्दः / उद्नन्दः
उन्नन्दा / उद्नन्दा


सनादि प्रत्ययाः

उपसर्गाः