कृदन्तरूपाणि - अधि + नन्द् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिनन्दनम्
अनीयर्
अधिनन्दनीयः - अधिनन्दनीया
ण्वुल्
अधिनन्दकः - अधिनन्दिका
तुमुँन्
अधिनन्दितुम्
तव्य
अधिनन्दितव्यः - अधिनन्दितव्या
तृच्
अधिनन्दिता - अधिनन्दित्री
ल्यप्
अधिनन्द्य
क्तवतुँ
अधिनन्दितवान् - अधिनन्दितवती
क्त
अधिनन्दितः - अधिनन्दिता
शतृँ
अधिनन्दन् - अधिनन्दन्ती
ण्यत्
अधिनन्द्यः - अधिनन्द्या
अच्
अधिनन्दः - अधिनन्दा
घञ्
अधिनन्दः
अधिनन्दा


सनादि प्रत्ययाः

उपसर्गाः