कृदन्तरूपाणि - अप + नन्द् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपनन्दनम्
अनीयर्
अपनन्दनीयः - अपनन्दनीया
ण्वुल्
अपनन्दकः - अपनन्दिका
तुमुँन्
अपनन्दितुम्
तव्य
अपनन्दितव्यः - अपनन्दितव्या
तृच्
अपनन्दिता - अपनन्दित्री
ल्यप्
अपनन्द्य
क्तवतुँ
अपनन्दितवान् - अपनन्दितवती
क्त
अपनन्दितः - अपनन्दिता
शतृँ
अपनन्दन् - अपनन्दन्ती
ण्यत्
अपनन्द्यः - अपनन्द्या
अच्
अपनन्दः - अपनन्दा
घञ्
अपनन्दः
अपनन्दा


सनादि प्रत्ययाः

उपसर्गाः