कृदन्तरूपाणि - प्रति + नन्द् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनन्दनम्
अनीयर्
प्रतिनन्दनीयः - प्रतिनन्दनीया
ण्वुल्
प्रतिनन्दकः - प्रतिनन्दिका
तुमुँन्
प्रतिनन्दितुम्
तव्य
प्रतिनन्दितव्यः - प्रतिनन्दितव्या
तृच्
प्रतिनन्दिता - प्रतिनन्दित्री
ल्यप्
प्रतिनन्द्य
क्तवतुँ
प्रतिनन्दितवान् - प्रतिनन्दितवती
क्त
प्रतिनन्दितः - प्रतिनन्दिता
शतृँ
प्रतिनन्दन् - प्रतिनन्दन्ती
ण्यत्
प्रतिनन्द्यः - प्रतिनन्द्या
अच्
प्रतिनन्दः - प्रतिनन्दा
घञ्
प्रतिनन्दः
प्रतिनन्दा


सनादि प्रत्ययाः

उपसर्गाः