कृदन्तरूपाणि - सम् + नन्द् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नन्दनम् / संनन्दनम्
अनीयर्
सन्नन्दनीयः / संनन्दनीयः - सन्नन्दनीया / संनन्दनीया
ण्वुल्
सन्नन्दकः / संनन्दकः - सन्नन्दिका / संनन्दिका
तुमुँन्
सन्नन्दितुम् / संनन्दितुम्
तव्य
सन्नन्दितव्यः / संनन्दितव्यः - सन्नन्दितव्या / संनन्दितव्या
तृच्
सन्नन्दिता / संनन्दिता - सन्नन्दित्री / संनन्दित्री
ल्यप्
सन्नन्द्य / संनन्द्य
क्तवतुँ
सन्नन्दितवान् / संनन्दितवान् - सन्नन्दितवती / संनन्दितवती
क्त
सन्नन्दितः / संनन्दितः - सन्नन्दिता / संनन्दिता
शतृँ
सन्नन्दन् / संनन्दन् - सन्नन्दन्ती / संनन्दन्ती
ण्यत्
सन्नन्द्यः / संनन्द्यः - सन्नन्द्या / संनन्द्या
अच्
सन्नन्दः / संनन्दः - सन्नन्दा - संनन्दा
घञ्
सन्नन्दः / संनन्दः
सन्नन्दा / संनन्दा


सनादि प्रत्ययाः

उपसर्गाः