कृदन्तरूपाणि - नि + नन्द् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनन्दनम्
अनीयर्
निनन्दनीयः - निनन्दनीया
ण्वुल्
निनन्दकः - निनन्दिका
तुमुँन्
निनन्दितुम्
तव्य
निनन्दितव्यः - निनन्दितव्या
तृच्
निनन्दिता - निनन्दित्री
ल्यप्
निनन्द्य
क्तवतुँ
निनन्दितवान् - निनन्दितवती
क्त
निनन्दितः - निनन्दिता
शतृँ
निनन्दन् - निनन्दन्ती
ण्यत्
निनन्द्यः - निनन्द्या
अच्
निनन्दः - निनन्दा
घञ्
निनन्दः
निनन्दा


सनादि प्रत्ययाः

उपसर्गाः