कृदन्तरूपाणि - नि + नन्द् + यङ् + णिच् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनानन्दनम्
अनीयर्
निनानन्दनीयः - निनानन्दनीया
ण्वुल्
निनानन्दकः - निनानन्दिका
तुमुँन्
निनानन्द्ययितुम्
तव्य
निनानन्द्ययितव्यः - निनानन्द्ययितव्या
तृच्
निनानन्द्ययिता - निनानन्द्ययित्री
ल्यप्
निनानन्द्य
क्तवतुँ
निनानन्द्यितवान् - निनानन्द्यितवती
क्त
निनानन्द्यितः - निनानन्द्यिता
शतृँ
निनानन्द्ययन् - निनानन्द्ययन्ती
शानच्
निनानन्द्ययमानः - निनानन्द्ययमाना
यत्
निनानन्द्यः - निनानन्द्या
अच्
निनानन्दः - निनानन्दा
निनानन्दा


सनादि प्रत्ययाः

उपसर्गाः