कृदन्तरूपाणि - नि + नन्द् + यङ् + सन् + णिच् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनानन्द्येषणम्
अनीयर्
निनानन्द्येषणीयः - निनानन्द्येषणीया
ण्वुल्
निनानन्द्येषकः - निनानन्द्येषिका
तुमुँन्
निनानन्द्येषयितुम्
तव्य
निनानन्द्येषयितव्यः - निनानन्द्येषयितव्या
तृच्
निनानन्द्येषयिता - निनानन्द्येषयित्री
ल्यप्
निनानन्द्येष्य
क्तवतुँ
निनानन्द्येषितवान् - निनानन्द्येषितवती
क्त
निनानन्द्येषितः - निनानन्द्येषिता
शतृँ
निनानन्द्येषयन् - निनानन्द्येषयन्ती
शानच्
निनानन्द्येषयमाणः - निनानन्द्येषयमाणा
यत्
निनानन्द्येष्यः - निनानन्द्येष्या
अच्
निनानन्द्येषः - निनानन्द्येषा
घञ्
निनानन्द्येषः
निनानन्द्येषा


सनादि प्रत्ययाः

उपसर्गाः