कृदन्तरूपाणि - परा + नन्द् + यङ् + णिच् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परानानन्दनम्
अनीयर्
परानानन्दनीयः - परानानन्दनीया
ण्वुल्
परानानन्दकः - परानानन्दिका
तुमुँन्
परानानन्द्ययितुम्
तव्य
परानानन्द्ययितव्यः - परानानन्द्ययितव्या
तृच्
परानानन्द्ययिता - परानानन्द्ययित्री
ल्यप्
परानानन्द्य
क्तवतुँ
परानानन्द्यितवान् - परानानन्द्यितवती
क्त
परानानन्द्यितः - परानानन्द्यिता
शतृँ
परानानन्द्ययन् - परानानन्द्ययन्ती
शानच्
परानानन्द्ययमानः - परानानन्द्ययमाना
यत्
परानानन्द्यः - परानानन्द्या
अच्
परानानन्दः - परानानन्दा
परानानन्दा


सनादि प्रत्ययाः

उपसर्गाः