कृदन्तरूपाणि - सु + नन्द् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुनन्दनम्
अनीयर्
सुनन्दनीयः - सुनन्दनीया
ण्वुल्
सुनन्दकः - सुनन्दिका
तुमुँन्
सुनन्दितुम्
तव्य
सुनन्दितव्यः - सुनन्दितव्या
तृच्
सुनन्दिता - सुनन्दित्री
ल्यप्
सुनन्द्य
क्तवतुँ
सुनन्दितवान् - सुनन्दितवती
क्त
सुनन्दितः - सुनन्दिता
शतृँ
सुनन्दन् - सुनन्दन्ती
ण्यत्
सुनन्द्यः - सुनन्द्या
अच्
सुनन्दः - सुनन्दा
घञ्
सुनन्दः
सुनन्दा


सनादि प्रत्ययाः

उपसर्गाः