कृदन्तरूपाणि - दुर् + नन्द् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नन्दनम्
अनीयर्
दुर्नन्दनीयः - दुर्नन्दनीया
ण्वुल्
दुर्नन्दकः - दुर्नन्दिका
तुमुँन्
दुर्नन्दितुम्
तव्य
दुर्नन्दितव्यः - दुर्नन्दितव्या
तृच्
दुर्नन्दिता - दुर्नन्दित्री
ल्यप्
दुर्नन्द्य
क्तवतुँ
दुर्नन्दितवान् - दुर्नन्दितवती
क्त
दुर्नन्दितः - दुर्नन्दिता
शतृँ
दुर्नन्दन् - दुर्नन्दन्ती
ण्यत्
दुर्नन्द्यः - दुर्नन्द्या
अच्
दुर्नन्दः - दुर्नन्दा
घञ्
दुर्नन्दः
दुर्नन्दा


सनादि प्रत्ययाः

उपसर्गाः