कृदन्तरूपाणि - परि + नन्द् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिनन्दनम्
अनीयर्
परिनन्दनीयः - परिनन्दनीया
ण्वुल्
परिनन्दकः - परिनन्दिका
तुमुँन्
परिनन्दितुम्
तव्य
परिनन्दितव्यः - परिनन्दितव्या
तृच्
परिनन्दिता - परिनन्दित्री
ल्यप्
परिनन्द्य
क्तवतुँ
परिनन्दितवान् - परिनन्दितवती
क्त
परिनन्दितः - परिनन्दिता
शतृँ
परिनन्दन् - परिनन्दन्ती
ण्यत्
परिनन्द्यः - परिनन्द्या
अच्
परिनन्दः - परिनन्दा
घञ्
परिनन्दः
परिनन्दा


सनादि प्रत्ययाः

उपसर्गाः