कृदन्तरूपाणि - प्रति + अभि + नन्द् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्यभिनन्दनम्
अनीयर्
प्रत्यभिनन्दनीयः - प्रत्यभिनन्दनीया
ण्वुल्
प्रत्यभिनन्दकः - प्रत्यभिनन्दिका
तुमुँन्
प्रत्यभिनन्दितुम्
तव्य
प्रत्यभिनन्दितव्यः - प्रत्यभिनन्दितव्या
तृच्
प्रत्यभिनन्दिता - प्रत्यभिनन्दित्री
ल्यप्
प्रत्यभिनन्द्य
क्तवतुँ
प्रत्यभिनन्दितवान् - प्रत्यभिनन्दितवती
क्त
प्रत्यभिनन्दितः - प्रत्यभिनन्दिता
शतृँ
प्रत्यभिनन्दन् - प्रत्यभिनन्दन्ती
ण्यत्
प्रत्यभिनन्द्यः - प्रत्यभिनन्द्या
अच्
प्रत्यभिनन्दः - प्रत्यभिनन्दा
घञ्
प्रत्यभिनन्दः
प्रत्यभिनन्दा


सनादि प्रत्ययाः

उपसर्गाः