कृदन्तरूपाणि - अभि + नन्द् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनन्दनम्
अनीयर्
अभिनन्दनीयः - अभिनन्दनीया
ण्वुल्
अभिनन्दकः - अभिनन्दिका
तुमुँन्
अभिनन्दितुम्
तव्य
अभिनन्दितव्यः - अभिनन्दितव्या
तृच्
अभिनन्दिता - अभिनन्दित्री
ल्यप्
अभिनन्द्य
क्तवतुँ
अभिनन्दितवान् - अभिनन्दितवती
क्त
अभिनन्दितः - अभिनन्दिता
शतृँ
अभिनन्दन् - अभिनन्दन्ती
ण्यत्
अभिनन्द्यः - अभिनन्द्या
अच्
अभिनन्दः - अभिनन्दा
घञ्
अभिनन्दः
अभिनन्दा


सनादि प्रत्ययाः

उपसर्गाः