कृदन्तरूपाणि - अभि + नन्द् + यङ् + सन् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनानन्द्येषणम्
अनीयर्
अभिनानन्द्येषणीयः - अभिनानन्द्येषणीया
ण्वुल्
अभिनानन्द्येषकः - अभिनानन्द्येषिका
तुमुँन्
अभिनानन्द्येषितुम्
तव्य
अभिनानन्द्येषितव्यः - अभिनानन्द्येषितव्या
तृच्
अभिनानन्द्येषिता - अभिनानन्द्येषित्री
ल्यप्
अभिनानन्द्येष्य
क्तवतुँ
अभिनानन्द्येषितवान् - अभिनानन्द्येषितवती
क्त
अभिनानन्द्येषितः - अभिनानन्द्येषिता
शानच्
अभिनानन्द्येषमाणः - अभिनानन्द्येषमाणा
यत्
अभिनानन्द्येष्यः - अभिनानन्द्येष्या
अच्
अभिनानन्द्येषः - अभिनानन्द्येषा
घञ्
अभिनानन्द्येषः
अभिनानन्द्येषा


सनादि प्रत्ययाः

उपसर्गाः