कृदन्तरूपाणि - आङ् + नन्द् + यङ् + सन् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आनानन्द्येषणम्
अनीयर्
आनानन्द्येषणीयः - आनानन्द्येषणीया
ण्वुल्
आनानन्द्येषकः - आनानन्द्येषिका
तुमुँन्
आनानन्द्येषितुम्
तव्य
आनानन्द्येषितव्यः - आनानन्द्येषितव्या
तृच्
आनानन्द्येषिता - आनानन्द्येषित्री
ल्यप्
आनानन्द्येष्य
क्तवतुँ
आनानन्द्येषितवान् - आनानन्द्येषितवती
क्त
आनानन्द्येषितः - आनानन्द्येषिता
शानच्
आनानन्द्येषमाणः - आनानन्द्येषमाणा
यत्
आनानन्द्येष्यः - आनानन्द्येष्या
अच्
आनानन्द्येषः - आनानन्द्येषा
घञ्
आनानन्द्येषः
आनानन्द्येषा


सनादि प्रत्ययाः

उपसर्गाः