कृदन्तरूपाणि - सम् + नन्द् + यङ् + सन् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नानन्द्येषणम् / संनानन्द्येषणम्
अनीयर्
सन्नानन्द्येषणीयः / संनानन्द्येषणीयः - सन्नानन्द्येषणीया / संनानन्द्येषणीया
ण्वुल्
सन्नानन्द्येषकः / संनानन्द्येषकः - सन्नानन्द्येषिका / संनानन्द्येषिका
तुमुँन्
सन्नानन्द्येषितुम् / संनानन्द्येषितुम्
तव्य
सन्नानन्द्येषितव्यः / संनानन्द्येषितव्यः - सन्नानन्द्येषितव्या / संनानन्द्येषितव्या
तृच्
सन्नानन्द्येषिता / संनानन्द्येषिता - सन्नानन्द्येषित्री / संनानन्द्येषित्री
ल्यप्
सन्नानन्द्येष्य / संनानन्द्येष्य
क्तवतुँ
सन्नानन्द्येषितवान् / संनानन्द्येषितवान् - सन्नानन्द्येषितवती / संनानन्द्येषितवती
क्त
सन्नानन्द्येषितः / संनानन्द्येषितः - सन्नानन्द्येषिता / संनानन्द्येषिता
शानच्
सन्नानन्द्येषमाणः / संनानन्द्येषमाणः - सन्नानन्द्येषमाणा / संनानन्द्येषमाणा
यत्
सन्नानन्द्येष्यः / संनानन्द्येष्यः - सन्नानन्द्येष्या / संनानन्द्येष्या
अच्
सन्नानन्द्येषः / संनानन्द्येषः - सन्नानन्द्येषा - संनानन्द्येषा
घञ्
सन्नानन्द्येषः / संनानन्द्येषः
सन्नानन्द्येषा / संनानन्द्येषा


सनादि प्रत्ययाः

उपसर्गाः