कृदन्तरूपाणि - प्र + नन्द् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रनन्दनम्
अनीयर्
प्रनन्दनीयः - प्रनन्दनीया
ण्वुल्
प्रनन्दकः - प्रनन्दिका
तुमुँन्
प्रनन्दितुम्
तव्य
प्रनन्दितव्यः - प्रनन्दितव्या
तृच्
प्रनन्दिता - प्रनन्दित्री
ल्यप्
प्रनन्द्य
क्तवतुँ
प्रनन्दितवान् - प्रनन्दितवती
क्त
प्रनन्दितः - प्रनन्दिता
शतृँ
प्रनन्दन् - प्रनन्दन्ती
ण्यत्
प्रनन्द्यः - प्रनन्द्या
अच्
प्रनन्दः - प्रनन्दा
घञ्
प्रनन्दः
प्रनन्दा


सनादि प्रत्ययाः

उपसर्गाः