कृदन्तरूपाणि - निस् + नन्द् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्नन्दनम्
अनीयर्
निर्नन्दनीयः - निर्नन्दनीया
ण्वुल्
निर्नन्दकः - निर्नन्दिका
तुमुँन्
निर्नन्दितुम्
तव्य
निर्नन्दितव्यः - निर्नन्दितव्या
तृच्
निर्नन्दिता - निर्नन्दित्री
ल्यप्
निर्नन्द्य
क्तवतुँ
निर्नन्दितवान् - निर्नन्दितवती
क्त
निर्नन्दितः - निर्नन्दिता
शतृँ
निर्नन्दन् - निर्नन्दन्ती
ण्यत्
निर्नन्द्यः - निर्नन्द्या
अच्
निर्नन्दः - निर्नन्दा
घञ्
निर्नन्दः
निर्नन्दा


सनादि प्रत्ययाः

उपसर्गाः