कृदन्तरूपाणि - नन्द् + णिच्+सन् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनन्दयिषणम्
अनीयर्
निनन्दयिषणीयः - निनन्दयिषणीया
ण्वुल्
निनन्दयिषकः - निनन्दयिषिका
तुमुँन्
निनन्दयिषितुम्
तव्य
निनन्दयिषितव्यः - निनन्दयिषितव्या
तृच्
निनन्दयिषिता - निनन्दयिषित्री
क्त्वा
निनन्दयिषित्वा
क्तवतुँ
निनन्दयिषितवान् - निनन्दयिषितवती
क्त
निनन्दयिषितः - निनन्दयिषिता
शतृँ
निनन्दयिषन् - निनन्दयिषन्ती
शानच्
निनन्दयिषमाणः - निनन्दयिषमाणा
यत्
निनन्दयिष्यः - निनन्दयिष्या
अच्
निनन्दयिषः - निनन्दयिषा
घञ्
निनन्दयिषः
निनन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः