कृदन्तरूपाणि - नन्द् + सन् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनन्दिषणम्
अनीयर्
निनन्दिषणीयः - निनन्दिषणीया
ण्वुल्
निनन्दिषकः - निनन्दिषिका
तुमुँन्
निनन्दिषितुम्
तव्य
निनन्दिषितव्यः - निनन्दिषितव्या
तृच्
निनन्दिषिता - निनन्दिषित्री
क्त्वा
निनन्दिषित्वा
क्तवतुँ
निनन्दिषितवान् - निनन्दिषितवती
क्त
निनन्दिषितः - निनन्दिषिता
शतृँ
निनन्दिषन् - निनन्दिषन्ती
यत्
निनन्दिष्यः - निनन्दिष्या
अच्
निनन्दिषः - निनन्दिषा
घञ्
निनन्दिषः
निनन्दिषा


सनादि प्रत्ययाः

उपसर्गाः