कृदन्तरूपाणि - नन्द् + णिच् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नन्दनम्
अनीयर्
नन्दनीयः - नन्दनीया
ण्वुल्
नन्दकः - नन्दिका
तुमुँन्
नन्दयितुम्
तव्य
नन्दयितव्यः - नन्दयितव्या
तृच्
नन्दयिता - नन्दयित्री
क्त्वा
नन्दयित्वा
क्तवतुँ
नन्दितवान् - नन्दितवती
क्त
नन्दितः - नन्दिता
शतृँ
नन्दयन् - नन्दयन्ती
शानच्
नन्दयमानः - नन्दयमाना
यत्
नन्द्यः - नन्द्या
अच्
नन्दः - नन्दा
युच्
नन्दना


सनादि प्रत्ययाः

उपसर्गाः