संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
नन्द् - टुनदिँ समृद्धौ भ्वादिः + ल्युट् = नन्दनम्
True
नन्द् - टुनदिँ समृद्धौ भ्वादिः + शतृँ (नपुं) = नन्दा
False
नन्द् - टुनदिँ समृद्धौ भ्वादिः + क्त (पुं) = नन्दा
False
नन्द् - टुनदिँ समृद्धौ भ्वादिः + क्त्वा = नन्दित्वा
True
नन्द् - टुनदिँ समृद्धौ भ्वादिः + क्त (पुं) = नन्दः
False