संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नन्द् - टुनदिँ समृद्धौ भ्वादिः + ल्युट् = नन्दनम्
नन्द् - टुनदिँ समृद्धौ भ्वादिः + शतृँ (नपुं) = नन्दा
नन्द् - टुनदिँ समृद्धौ भ्वादिः + क्त (पुं) = नन्दा
नन्द् - टुनदिँ समृद्धौ भ्वादिः + क्त्वा = नन्दित्वा
नन्द् - टुनदिँ समृद्धौ भ्वादिः + क्त (पुं) = नन्दः