कृदन्तरूपाणि - क्षम्प् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्षम्पणम्
अनीयर्
क्षम्पणीयः - क्षम्पणीया
ण्वुल्
क्षम्पकः - क्षम्पिका
तुमुँन्
क्षम्पयितुम् / क्षम्पितुम्
तव्य
क्षम्पयितव्यः / क्षम्पितव्यः - क्षम्पयितव्या / क्षम्पितव्या
तृच्
क्षम्पयिता / क्षम्पिता - क्षम्पयित्री / क्षम्पित्री
क्त्वा
क्षम्पयित्वा / क्षम्पित्वा
क्तवतुँ
क्षम्पितवान् - क्षम्पितवती
क्त
क्षम्पितः - क्षम्पिता
शतृँ
क्षम्पयन् / क्षम्पन् - क्षम्पयन्ती / क्षम्पन्ती
शानच्
क्षम्पयमाणः / क्षम्पमाणः - क्षम्पयमाणा / क्षम्पमाणा
यत्
क्षम्प्यः - क्षम्प्या
अच्
क्षम्पः - क्षम्पा
घञ्
क्षम्पः
क्षम्पा
युच्
क्षम्पणा


सनादि प्रत्ययाः

उपसर्गाः