कृदन्तरूपाणि - सम् + क्षम्प् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्षम्पणम् / संक्षम्पणम्
अनीयर्
सङ्क्षम्पणीयः / संक्षम्पणीयः - सङ्क्षम्पणीया / संक्षम्पणीया
ण्वुल्
सङ्क्षम्पकः / संक्षम्पकः - सङ्क्षम्पिका / संक्षम्पिका
तुमुँन्
सङ्क्षम्पयितुम् / संक्षम्पयितुम् / सङ्क्षम्पितुम् / संक्षम्पितुम्
तव्य
सङ्क्षम्पयितव्यः / संक्षम्पयितव्यः / सङ्क्षम्पितव्यः / संक्षम्पितव्यः - सङ्क्षम्पयितव्या / संक्षम्पयितव्या / सङ्क्षम्पितव्या / संक्षम्पितव्या
तृच्
सङ्क्षम्पयिता / संक्षम्पयिता / सङ्क्षम्पिता / संक्षम्पिता - सङ्क्षम्पयित्री / संक्षम्पयित्री / सङ्क्षम्पित्री / संक्षम्पित्री
ल्यप्
सङ्क्षम्प्य / संक्षम्प्य
क्तवतुँ
सङ्क्षम्पितवान् / संक्षम्पितवान् - सङ्क्षम्पितवती / संक्षम्पितवती
क्त
सङ्क्षम्पितः / संक्षम्पितः - सङ्क्षम्पिता / संक्षम्पिता
शतृँ
सङ्क्षम्पयन् / संक्षम्पयन् / सङ्क्षम्पन् / संक्षम्पन् - सङ्क्षम्पयन्ती / संक्षम्पयन्ती / सङ्क्षम्पन्ती / संक्षम्पन्ती
शानच्
सङ्क्षम्पयमाणः / संक्षम्पयमाणः / सङ्क्षम्पमाणः / संक्षम्पमाणः - सङ्क्षम्पयमाणा / संक्षम्पयमाणा / सङ्क्षम्पमाणा / संक्षम्पमाणा
यत्
सङ्क्षम्प्यः / संक्षम्प्यः - सङ्क्षम्प्या / संक्षम्प्या
अच्
सङ्क्षम्पः / संक्षम्पः - सङ्क्षम्पा - संक्षम्पा
घञ्
सङ्क्षम्पः / संक्षम्पः
सङ्क्षम्पा / संक्षम्पा
युच्
सङ्क्षम्पणा / संक्षम्पणा


सनादि प्रत्ययाः

उपसर्गाः