कृदन्तरूपाणि - परि + क्षम्प् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिक्षम्पणम्
अनीयर्
परिक्षम्पणीयः - परिक्षम्पणीया
ण्वुल्
परिक्षम्पकः - परिक्षम्पिका
तुमुँन्
परिक्षम्पयितुम् / परिक्षम्पितुम्
तव्य
परिक्षम्पयितव्यः / परिक्षम्पितव्यः - परिक्षम्पयितव्या / परिक्षम्पितव्या
तृच्
परिक्षम्पयिता / परिक्षम्पिता - परिक्षम्पयित्री / परिक्षम्पित्री
ल्यप्
परिक्षम्प्य
क्तवतुँ
परिक्षम्पितवान् - परिक्षम्पितवती
क्त
परिक्षम्पितः - परिक्षम्पिता
शतृँ
परिक्षम्पयन् / परिक्षम्पन् - परिक्षम्पयन्ती / परिक्षम्पन्ती
शानच्
परिक्षम्पयमाणः / परिक्षम्पमाणः - परिक्षम्पयमाणा / परिक्षम्पमाणा
यत्
परिक्षम्प्यः - परिक्षम्प्या
अच्
परिक्षम्पः - परिक्षम्पा
घञ्
परिक्षम्पः
परिक्षम्पा
युच्
परिक्षम्पणा


सनादि प्रत्ययाः

उपसर्गाः